A 147-12 Kulālikāmnāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 147/12
Title: Kulālikāmnāya
Dimensions: 43 x 9 cm x 95 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4777
Remarks:
Reel No. A 147-12 Inventory No. 36456
Title Kulālikāmnāya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 43.0 x 9.0 cm
Folios 95
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4777
Manuscript Features
On the exposure 2 is written
kulālikāmnāyaḥ
rājaīiyapustakālayasthe prācīne ekasmiṃs tāḍapatrapustake kvacit kvacit pustikāsu asyaiva granthasya kulānalikāmnāya iit, kubjikāmatottaram iti nāmāntaram api dṛśyate
Excerpts
Beginning
❖ oṃ namaḥ gaṇapataye ||
śrīnāthapādukebhyo namaḥ
saṃvarttā maṇḍalānte kramapathanihitā
nandaśaktistu bhīmā
sṛṣṭiṃ nyāyaṃ catuṣkaṃ akulakulagataṃ
paṃcakaṃ cānya ṣaṭkaṃ |
catvāraḥ pañcakoṇo punar api catura
tattvato maṇḍaledaṃ
saṃsṛṣṭaṃ yena tasmai namata guruparaṃ (!)
bhairavaṃ śrīkujeśaṃ || (fol. 1v1–2)
End
adhaḥ prāṇaṃ samānīya kuṇḍalīpadamadhyagaṃ ||
tatra rudhya prayatnena vṛttir ādyā nivarjjita |
ye brāṇās te aho jīvajñatāyū vīravandite ||
tatrāśaktaḥ sadā devi mṛtyūjid (!) bhavati kṣaṇāt |
kathitaṃ sa rahasyantu sugopyantu tavānadhe ||
ṣoḍhānyāsa vidhānantu pūrvvaṃ ca kathitaṃ mayā |
saṃnirādhānkramādīnāṃ kityantaṃ prakāśayet || (fol. 95v2–3)
Colophon
|| iti śrīkulālikāmnāya śrīkubjikāmate, triḥkālamuktrāntisamvadvatryoviṃśatimaḥ paṭale || || || || (fol. 95v3–4)
Microfilm Details
Reel No. A 147/12
Date of Filming 07-10-1971
Exposures 98
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 02-02-2007
Bibliography