A 147-12 Kulālikāmnāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 147/12
Title: Kulālikāmnāya
Dimensions: 43 x 9 cm x 95 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4777
Remarks:


Reel No. A 147-12 Inventory No. 36456

Title Kulālikāmnāya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 43.0 x 9.0 cm

Folios 95

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4777

Manuscript Features

On the exposure 2 is written

kulālikāmnāyaḥ

rājaīiyapustakālayasthe prācīne ekasmiṃs tāḍapatrapustake kvacit kvacit pustikāsu asyaiva granthasya kulānalikāmnāya iit, kubjikāmatottaram iti nāmāntaram api dṛśyate

Excerpts

Beginning

❖ oṃ namaḥ gaṇapataye ||

śrīnāthapādukebhyo namaḥ

saṃvarttā maṇḍalānte kramapathanihitā

nandaśaktistu bhīmā

sṛṣṭiṃ nyāyaṃ catuṣkaṃ akulakulagataṃ

paṃcakaṃ cānya ṣaṭkaṃ |

catvāraḥ pañcakoṇo punar api catura

tattvato maṇḍaledaṃ

saṃsṛṣṭaṃ yena tasmai namata guruparaṃ (!)

bhairavaṃ śrīkujeśaṃ || (fol. 1v1–2)

End

adhaḥ prāṇaṃ samānīya kuṇḍalīpadamadhyagaṃ ||

tatra rudhya prayatnena vṛttir ādyā nivarjjita |

ye brāṇās te aho jīvajñatāyū vīravandite ||

tatrāśaktaḥ sadā devi mṛtyūjid (!) bhavati kṣaṇāt |

kathitaṃ sa rahasyantu sugopyantu tavānadhe ||

ṣoḍhānyāsa vidhānantu pūrvvaṃ ca kathitaṃ mayā |

saṃnirādhānkramādīnāṃ kityantaṃ prakāśayet || (fol. 95v2–3)

Colophon

|| iti śrīkulālikāmnāya śrīkubjikāmate, triḥkālamuktrāntisamvadvatryoviṃśatimaḥ paṭale ||     ||     ||     || (fol. 95v3–4)

Microfilm Details

Reel No. A 147/12

Date of Filming 07-10-1971

Exposures 98

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-02-2007

Bibliography